Sanskrit tools

Sanskrit declension


Declension of अपध्यान apadhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्यानम् apadhyānam
अपध्याने apadhyāne
अपध्यानानि apadhyānāni
Vocative अपध्यान apadhyāna
अपध्याने apadhyāne
अपध्यानानि apadhyānāni
Accusative अपध्यानम् apadhyānam
अपध्याने apadhyāne
अपध्यानानि apadhyānāni
Instrumental अपध्यानेन apadhyānena
अपध्यानाभ्याम् apadhyānābhyām
अपध्यानैः apadhyānaiḥ
Dative अपध्यानाय apadhyānāya
अपध्यानाभ्याम् apadhyānābhyām
अपध्यानेभ्यः apadhyānebhyaḥ
Ablative अपध्यानात् apadhyānāt
अपध्यानाभ्याम् apadhyānābhyām
अपध्यानेभ्यः apadhyānebhyaḥ
Genitive अपध्यानस्य apadhyānasya
अपध्यानयोः apadhyānayoḥ
अपध्यानानाम् apadhyānānām
Locative अपध्याने apadhyāne
अपध्यानयोः apadhyānayoḥ
अपध्यानेषु apadhyāneṣu