| Singular | Dual | Plural |
Nominativo |
अपध्यानम्
apadhyānam
|
अपध्याने
apadhyāne
|
अपध्यानानि
apadhyānāni
|
Vocativo |
अपध्यान
apadhyāna
|
अपध्याने
apadhyāne
|
अपध्यानानि
apadhyānāni
|
Acusativo |
अपध्यानम्
apadhyānam
|
अपध्याने
apadhyāne
|
अपध्यानानि
apadhyānāni
|
Instrumental |
अपध्यानेन
apadhyānena
|
अपध्यानाभ्याम्
apadhyānābhyām
|
अपध्यानैः
apadhyānaiḥ
|
Dativo |
अपध्यानाय
apadhyānāya
|
अपध्यानाभ्याम्
apadhyānābhyām
|
अपध्यानेभ्यः
apadhyānebhyaḥ
|
Ablativo |
अपध्यानात्
apadhyānāt
|
अपध्यानाभ्याम्
apadhyānābhyām
|
अपध्यानेभ्यः
apadhyānebhyaḥ
|
Genitivo |
अपध्यानस्य
apadhyānasya
|
अपध्यानयोः
apadhyānayoḥ
|
अपध्यानानाम्
apadhyānānām
|
Locativo |
अपध्याने
apadhyāne
|
अपध्यानयोः
apadhyānayoḥ
|
अपध्यानेषु
apadhyāneṣu
|