Sanskrit tools

Sanskrit declension


Declension of परमेष्ठिनी parameṣṭhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परमेष्ठिनी parameṣṭhinī
परमेष्ठिन्यौ parameṣṭhinyau
परमेष्ठिन्यः parameṣṭhinyaḥ
Vocative परमेष्ठिनि parameṣṭhini
परमेष्ठिन्यौ parameṣṭhinyau
परमेष्ठिन्यः parameṣṭhinyaḥ
Accusative परमेष्ठिनीम् parameṣṭhinīm
परमेष्ठिन्यौ parameṣṭhinyau
परमेष्ठिनीः parameṣṭhinīḥ
Instrumental परमेष्ठिन्या parameṣṭhinyā
परमेष्ठिनीभ्याम् parameṣṭhinībhyām
परमेष्ठिनीभिः parameṣṭhinībhiḥ
Dative परमेष्ठिन्यै parameṣṭhinyai
परमेष्ठिनीभ्याम् parameṣṭhinībhyām
परमेष्ठिनीभ्यः parameṣṭhinībhyaḥ
Ablative परमेष्ठिन्याः parameṣṭhinyāḥ
परमेष्ठिनीभ्याम् parameṣṭhinībhyām
परमेष्ठिनीभ्यः parameṣṭhinībhyaḥ
Genitive परमेष्ठिन्याः parameṣṭhinyāḥ
परमेष्ठिन्योः parameṣṭhinyoḥ
परमेष्ठिनीनाम् parameṣṭhinīnām
Locative परमेष्ठिन्याम् parameṣṭhinyām
परमेष्ठिन्योः parameṣṭhinyoḥ
परमेष्ठिनीषु parameṣṭhinīṣu