| Singular | Dual | Plural |
Nominative |
परमेष्ठिनी
parameṣṭhinī
|
परमेष्ठिन्यौ
parameṣṭhinyau
|
परमेष्ठिन्यः
parameṣṭhinyaḥ
|
Vocative |
परमेष्ठिनि
parameṣṭhini
|
परमेष्ठिन्यौ
parameṣṭhinyau
|
परमेष्ठिन्यः
parameṣṭhinyaḥ
|
Accusative |
परमेष्ठिनीम्
parameṣṭhinīm
|
परमेष्ठिन्यौ
parameṣṭhinyau
|
परमेष्ठिनीः
parameṣṭhinīḥ
|
Instrumental |
परमेष्ठिन्या
parameṣṭhinyā
|
परमेष्ठिनीभ्याम्
parameṣṭhinībhyām
|
परमेष्ठिनीभिः
parameṣṭhinībhiḥ
|
Dative |
परमेष्ठिन्यै
parameṣṭhinyai
|
परमेष्ठिनीभ्याम्
parameṣṭhinībhyām
|
परमेष्ठिनीभ्यः
parameṣṭhinībhyaḥ
|
Ablative |
परमेष्ठिन्याः
parameṣṭhinyāḥ
|
परमेष्ठिनीभ्याम्
parameṣṭhinībhyām
|
परमेष्ठिनीभ्यः
parameṣṭhinībhyaḥ
|
Genitive |
परमेष्ठिन्याः
parameṣṭhinyāḥ
|
परमेष्ठिन्योः
parameṣṭhinyoḥ
|
परमेष्ठिनीनाम्
parameṣṭhinīnām
|
Locative |
परमेष्ठिन्याम्
parameṣṭhinyām
|
परमेष्ठिन्योः
parameṣṭhinyoḥ
|
परमेष्ठिनीषु
parameṣṭhinīṣu
|