Sanskrit tools

Sanskrit declension


Declension of परस्परविरुद्धा parasparaviruddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परविरुद्धा parasparaviruddhā
परस्परविरुद्धे parasparaviruddhe
परस्परविरुद्धाः parasparaviruddhāḥ
Vocative परस्परविरुद्धे parasparaviruddhe
परस्परविरुद्धे parasparaviruddhe
परस्परविरुद्धाः parasparaviruddhāḥ
Accusative परस्परविरुद्धाम् parasparaviruddhām
परस्परविरुद्धे parasparaviruddhe
परस्परविरुद्धाः parasparaviruddhāḥ
Instrumental परस्परविरुद्धया parasparaviruddhayā
परस्परविरुद्धाभ्याम् parasparaviruddhābhyām
परस्परविरुद्धाभिः parasparaviruddhābhiḥ
Dative परस्परविरुद्धायै parasparaviruddhāyai
परस्परविरुद्धाभ्याम् parasparaviruddhābhyām
परस्परविरुद्धाभ्यः parasparaviruddhābhyaḥ
Ablative परस्परविरुद्धायाः parasparaviruddhāyāḥ
परस्परविरुद्धाभ्याम् parasparaviruddhābhyām
परस्परविरुद्धाभ्यः parasparaviruddhābhyaḥ
Genitive परस्परविरुद्धायाः parasparaviruddhāyāḥ
परस्परविरुद्धयोः parasparaviruddhayoḥ
परस्परविरुद्धानाम् parasparaviruddhānām
Locative परस्परविरुद्धायाम् parasparaviruddhāyām
परस्परविरुद्धयोः parasparaviruddhayoḥ
परस्परविरुद्धासु parasparaviruddhāsu