| Singular | Dual | Plural |
Nominativo |
परस्परविरुद्धा
parasparaviruddhā
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धाः
parasparaviruddhāḥ
|
Vocativo |
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धाः
parasparaviruddhāḥ
|
Acusativo |
परस्परविरुद्धाम्
parasparaviruddhām
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धाः
parasparaviruddhāḥ
|
Instrumental |
परस्परविरुद्धया
parasparaviruddhayā
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धाभिः
parasparaviruddhābhiḥ
|
Dativo |
परस्परविरुद्धायै
parasparaviruddhāyai
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धाभ्यः
parasparaviruddhābhyaḥ
|
Ablativo |
परस्परविरुद्धायाः
parasparaviruddhāyāḥ
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धाभ्यः
parasparaviruddhābhyaḥ
|
Genitivo |
परस्परविरुद्धायाः
parasparaviruddhāyāḥ
|
परस्परविरुद्धयोः
parasparaviruddhayoḥ
|
परस्परविरुद्धानाम्
parasparaviruddhānām
|
Locativo |
परस्परविरुद्धायाम्
parasparaviruddhāyām
|
परस्परविरुद्धयोः
parasparaviruddhayoḥ
|
परस्परविरुद्धासु
parasparaviruddhāsu
|