Sanskrit tools

Sanskrit declension


Declension of अपध्वंसजा apadhvaṁsajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वंसजा apadhvaṁsajā
अपध्वंसजे apadhvaṁsaje
अपध्वंसजाः apadhvaṁsajāḥ
Vocative अपध्वंसजे apadhvaṁsaje
अपध्वंसजे apadhvaṁsaje
अपध्वंसजाः apadhvaṁsajāḥ
Accusative अपध्वंसजाम् apadhvaṁsajām
अपध्वंसजे apadhvaṁsaje
अपध्वंसजाः apadhvaṁsajāḥ
Instrumental अपध्वंसजया apadhvaṁsajayā
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजाभिः apadhvaṁsajābhiḥ
Dative अपध्वंसजायै apadhvaṁsajāyai
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजाभ्यः apadhvaṁsajābhyaḥ
Ablative अपध्वंसजायाः apadhvaṁsajāyāḥ
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजाभ्यः apadhvaṁsajābhyaḥ
Genitive अपध्वंसजायाः apadhvaṁsajāyāḥ
अपध्वंसजयोः apadhvaṁsajayoḥ
अपध्वंसजानाम् apadhvaṁsajānām
Locative अपध्वंसजायाम् apadhvaṁsajāyām
अपध्वंसजयोः apadhvaṁsajayoḥ
अपध्वंसजासु apadhvaṁsajāsu