| Singular | Dual | Plural |
Nominativo |
अपध्वंसजा
apadhvaṁsajā
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजाः
apadhvaṁsajāḥ
|
Vocativo |
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजाः
apadhvaṁsajāḥ
|
Acusativo |
अपध्वंसजाम्
apadhvaṁsajām
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजाः
apadhvaṁsajāḥ
|
Instrumental |
अपध्वंसजया
apadhvaṁsajayā
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजाभिः
apadhvaṁsajābhiḥ
|
Dativo |
अपध्वंसजायै
apadhvaṁsajāyai
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजाभ्यः
apadhvaṁsajābhyaḥ
|
Ablativo |
अपध्वंसजायाः
apadhvaṁsajāyāḥ
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजाभ्यः
apadhvaṁsajābhyaḥ
|
Genitivo |
अपध्वंसजायाः
apadhvaṁsajāyāḥ
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजानाम्
apadhvaṁsajānām
|
Locativo |
अपध्वंसजायाम्
apadhvaṁsajāyām
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजासु
apadhvaṁsajāsu
|