| Singular | Dual | Plural |
Nominative |
परस्परसख्यम्
parasparasakhyam
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Vocative |
परस्परसख्य
parasparasakhya
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Accusative |
परस्परसख्यम्
parasparasakhyam
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Instrumental |
परस्परसख्येन
parasparasakhyena
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्यैः
parasparasakhyaiḥ
|
Dative |
परस्परसख्याय
parasparasakhyāya
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्येभ्यः
parasparasakhyebhyaḥ
|
Ablative |
परस्परसख्यात्
parasparasakhyāt
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्येभ्यः
parasparasakhyebhyaḥ
|
Genitive |
परस्परसख्यस्य
parasparasakhyasya
|
परस्परसख्ययोः
parasparasakhyayoḥ
|
परस्परसख्यानाम्
parasparasakhyānām
|
Locative |
परस्परसख्ये
parasparasakhye
|
परस्परसख्ययोः
parasparasakhyayoḥ
|
परस्परसख्येषु
parasparasakhyeṣu
|