| Singular | Dual | Plural |
Nominativo |
परस्परसख्यम्
parasparasakhyam
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Vocativo |
परस्परसख्य
parasparasakhya
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Acusativo |
परस्परसख्यम्
parasparasakhyam
|
परस्परसख्ये
parasparasakhye
|
परस्परसख्यानि
parasparasakhyāni
|
Instrumental |
परस्परसख्येन
parasparasakhyena
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्यैः
parasparasakhyaiḥ
|
Dativo |
परस्परसख्याय
parasparasakhyāya
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्येभ्यः
parasparasakhyebhyaḥ
|
Ablativo |
परस्परसख्यात्
parasparasakhyāt
|
परस्परसख्याभ्याम्
parasparasakhyābhyām
|
परस्परसख्येभ्यः
parasparasakhyebhyaḥ
|
Genitivo |
परस्परसख्यस्य
parasparasakhyasya
|
परस्परसख्ययोः
parasparasakhyayoḥ
|
परस्परसख्यानाम्
parasparasakhyānām
|
Locativo |
परस्परसख्ये
parasparasakhye
|
परस्परसख्ययोः
parasparasakhyayoḥ
|
परस्परसख्येषु
parasparasakhyeṣu
|