| Singular | Dual | Plural |
Nominative |
परस्परसमागमः
parasparasamāgamaḥ
|
परस्परसमागमौ
parasparasamāgamau
|
परस्परसमागमाः
parasparasamāgamāḥ
|
Vocative |
परस्परसमागम
parasparasamāgama
|
परस्परसमागमौ
parasparasamāgamau
|
परस्परसमागमाः
parasparasamāgamāḥ
|
Accusative |
परस्परसमागमम्
parasparasamāgamam
|
परस्परसमागमौ
parasparasamāgamau
|
परस्परसमागमान्
parasparasamāgamān
|
Instrumental |
परस्परसमागमेन
parasparasamāgamena
|
परस्परसमागमाभ्याम्
parasparasamāgamābhyām
|
परस्परसमागमैः
parasparasamāgamaiḥ
|
Dative |
परस्परसमागमाय
parasparasamāgamāya
|
परस्परसमागमाभ्याम्
parasparasamāgamābhyām
|
परस्परसमागमेभ्यः
parasparasamāgamebhyaḥ
|
Ablative |
परस्परसमागमात्
parasparasamāgamāt
|
परस्परसमागमाभ्याम्
parasparasamāgamābhyām
|
परस्परसमागमेभ्यः
parasparasamāgamebhyaḥ
|
Genitive |
परस्परसमागमस्य
parasparasamāgamasya
|
परस्परसमागमयोः
parasparasamāgamayoḥ
|
परस्परसमागमानाम्
parasparasamāgamānām
|
Locative |
परस्परसमागमे
parasparasamāgame
|
परस्परसमागमयोः
parasparasamāgamayoḥ
|
परस्परसमागमेषु
parasparasamāgameṣu
|