Sanskrit tools

Sanskrit declension


Declension of परस्परसमागम parasparasamāgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परसमागमः parasparasamāgamaḥ
परस्परसमागमौ parasparasamāgamau
परस्परसमागमाः parasparasamāgamāḥ
Vocative परस्परसमागम parasparasamāgama
परस्परसमागमौ parasparasamāgamau
परस्परसमागमाः parasparasamāgamāḥ
Accusative परस्परसमागमम् parasparasamāgamam
परस्परसमागमौ parasparasamāgamau
परस्परसमागमान् parasparasamāgamān
Instrumental परस्परसमागमेन parasparasamāgamena
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमैः parasparasamāgamaiḥ
Dative परस्परसमागमाय parasparasamāgamāya
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमेभ्यः parasparasamāgamebhyaḥ
Ablative परस्परसमागमात् parasparasamāgamāt
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमेभ्यः parasparasamāgamebhyaḥ
Genitive परस्परसमागमस्य parasparasamāgamasya
परस्परसमागमयोः parasparasamāgamayoḥ
परस्परसमागमानाम् parasparasamāgamānām
Locative परस्परसमागमे parasparasamāgame
परस्परसमागमयोः parasparasamāgamayoḥ
परस्परसमागमेषु parasparasamāgameṣu