Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परस्परसमागम parasparasamāgama, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परस्परसमागमः parasparasamāgamaḥ
परस्परसमागमौ parasparasamāgamau
परस्परसमागमाः parasparasamāgamāḥ
Vocativo परस्परसमागम parasparasamāgama
परस्परसमागमौ parasparasamāgamau
परस्परसमागमाः parasparasamāgamāḥ
Acusativo परस्परसमागमम् parasparasamāgamam
परस्परसमागमौ parasparasamāgamau
परस्परसमागमान् parasparasamāgamān
Instrumental परस्परसमागमेन parasparasamāgamena
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमैः parasparasamāgamaiḥ
Dativo परस्परसमागमाय parasparasamāgamāya
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमेभ्यः parasparasamāgamebhyaḥ
Ablativo परस्परसमागमात् parasparasamāgamāt
परस्परसमागमाभ्याम् parasparasamāgamābhyām
परस्परसमागमेभ्यः parasparasamāgamebhyaḥ
Genitivo परस्परसमागमस्य parasparasamāgamasya
परस्परसमागमयोः parasparasamāgamayoḥ
परस्परसमागमानाम् parasparasamāgamānām
Locativo परस्परसमागमे parasparasamāgame
परस्परसमागमयोः parasparasamāgamayoḥ
परस्परसमागमेषु parasparasamāgameṣu