| Singular | Dual | Plural |
Nominative |
परस्परसुखैषी
parasparasukhaiṣī
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Vocative |
परस्परसुखैषिन्
parasparasukhaiṣin
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Accusative |
परस्परसुखैषिणम्
parasparasukhaiṣiṇam
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Instrumental |
परस्परसुखैषिणा
parasparasukhaiṣiṇā
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभिः
parasparasukhaiṣibhiḥ
|
Dative |
परस्परसुखैषिणे
parasparasukhaiṣiṇe
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ
|
Ablative |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ
|
Genitive |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ
|
परस्परसुखैषिणम्
parasparasukhaiṣiṇam
|
Locative |
परस्परसुखैषिणि
parasparasukhaiṣiṇi
|
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ
|
परस्परसुखैषिषु
parasparasukhaiṣiṣu
|