Sanskrit tools

Sanskrit declension


Declension of परस्परसुखैषिन् parasparasukhaiṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्परसुखैषी parasparasukhaiṣī
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Vocative परस्परसुखैषिन् parasparasukhaiṣin
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Accusative परस्परसुखैषिणम् parasparasukhaiṣiṇam
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Instrumental परस्परसुखैषिणा parasparasukhaiṣiṇā
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभिः parasparasukhaiṣibhiḥ
Dative परस्परसुखैषिणे parasparasukhaiṣiṇe
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Ablative परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Genitive परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिणम् parasparasukhaiṣiṇam
Locative परस्परसुखैषिणि parasparasukhaiṣiṇi
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिषु parasparasukhaiṣiṣu