| Singular | Dual | Plural |
Nominativo |
परस्परसुखैषी
parasparasukhaiṣī
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Vocativo |
परस्परसुखैषिन्
parasparasukhaiṣin
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Acusativo |
परस्परसुखैषिणम्
parasparasukhaiṣiṇam
|
परस्परसुखैषिणौ
parasparasukhaiṣiṇau
|
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
Instrumental |
परस्परसुखैषिणा
parasparasukhaiṣiṇā
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभिः
parasparasukhaiṣibhiḥ
|
Dativo |
परस्परसुखैषिणे
parasparasukhaiṣiṇe
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ
|
Ablativo |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām
|
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ
|
Genitivo |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ
|
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ
|
परस्परसुखैषिणम्
parasparasukhaiṣiṇam
|
Locativo |
परस्परसुखैषिणि
parasparasukhaiṣiṇi
|
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ
|
परस्परसुखैषिषु
parasparasukhaiṣiṣu
|