Herramientas de sánscrito

Declinación del sánscrito


Declinación de परस्परसुखैषिन् parasparasukhaiṣin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo परस्परसुखैषी parasparasukhaiṣī
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Vocativo परस्परसुखैषिन् parasparasukhaiṣin
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Acusativo परस्परसुखैषिणम् parasparasukhaiṣiṇam
परस्परसुखैषिणौ parasparasukhaiṣiṇau
परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
Instrumental परस्परसुखैषिणा parasparasukhaiṣiṇā
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभिः parasparasukhaiṣibhiḥ
Dativo परस्परसुखैषिणे parasparasukhaiṣiṇe
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Ablativo परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Genitivo परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिणम् parasparasukhaiṣiṇam
Locativo परस्परसुखैषिणि parasparasukhaiṣiṇi
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिषु parasparasukhaiṣiṣu