| Singular | Dual | Plural |
Nominative |
परस्परस्थितः
parasparasthitaḥ
|
परस्परस्थितौ
parasparasthitau
|
परस्परस्थिताः
parasparasthitāḥ
|
Vocative |
परस्परस्थित
parasparasthita
|
परस्परस्थितौ
parasparasthitau
|
परस्परस्थिताः
parasparasthitāḥ
|
Accusative |
परस्परस्थितम्
parasparasthitam
|
परस्परस्थितौ
parasparasthitau
|
परस्परस्थितान्
parasparasthitān
|
Instrumental |
परस्परस्थितेन
parasparasthitena
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थितैः
parasparasthitaiḥ
|
Dative |
परस्परस्थिताय
parasparasthitāya
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थितेभ्यः
parasparasthitebhyaḥ
|
Ablative |
परस्परस्थितात्
parasparasthitāt
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थितेभ्यः
parasparasthitebhyaḥ
|
Genitive |
परस्परस्थितस्य
parasparasthitasya
|
परस्परस्थितयोः
parasparasthitayoḥ
|
परस्परस्थितानाम्
parasparasthitānām
|
Locative |
परस्परस्थिते
parasparasthite
|
परस्परस्थितयोः
parasparasthitayoḥ
|
परस्परस्थितेषु
parasparasthiteṣu
|