Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परस्परस्थित parasparasthita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परस्परस्थितः parasparasthitaḥ
परस्परस्थितौ parasparasthitau
परस्परस्थिताः parasparasthitāḥ
Vocativo परस्परस्थित parasparasthita
परस्परस्थितौ parasparasthitau
परस्परस्थिताः parasparasthitāḥ
Acusativo परस्परस्थितम् parasparasthitam
परस्परस्थितौ parasparasthitau
परस्परस्थितान् parasparasthitān
Instrumental परस्परस्थितेन parasparasthitena
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितैः parasparasthitaiḥ
Dativo परस्परस्थिताय parasparasthitāya
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितेभ्यः parasparasthitebhyaḥ
Ablativo परस्परस्थितात् parasparasthitāt
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितेभ्यः parasparasthitebhyaḥ
Genitivo परस्परस्थितस्य parasparasthitasya
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितानाम् parasparasthitānām
Locativo परस्परस्थिते parasparasthite
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितेषु parasparasthiteṣu