| Singular | Dual | Plural |
Nominative |
परस्परस्थिता
parasparasthitā
|
परस्परस्थिते
parasparasthite
|
परस्परस्थिताः
parasparasthitāḥ
|
Vocative |
परस्परस्थिते
parasparasthite
|
परस्परस्थिते
parasparasthite
|
परस्परस्थिताः
parasparasthitāḥ
|
Accusative |
परस्परस्थिताम्
parasparasthitām
|
परस्परस्थिते
parasparasthite
|
परस्परस्थिताः
parasparasthitāḥ
|
Instrumental |
परस्परस्थितया
parasparasthitayā
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थिताभिः
parasparasthitābhiḥ
|
Dative |
परस्परस्थितायै
parasparasthitāyai
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थिताभ्यः
parasparasthitābhyaḥ
|
Ablative |
परस्परस्थितायाः
parasparasthitāyāḥ
|
परस्परस्थिताभ्याम्
parasparasthitābhyām
|
परस्परस्थिताभ्यः
parasparasthitābhyaḥ
|
Genitive |
परस्परस्थितायाः
parasparasthitāyāḥ
|
परस्परस्थितयोः
parasparasthitayoḥ
|
परस्परस्थितानाम्
parasparasthitānām
|
Locative |
परस्परस्थितायाम्
parasparasthitāyām
|
परस्परस्थितयोः
parasparasthitayoḥ
|
परस्परस्थितासु
parasparasthitāsu
|