Sanskrit tools

Sanskrit declension


Declension of परस्परस्थिता parasparasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परस्थिता parasparasthitā
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Vocative परस्परस्थिते parasparasthite
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Accusative परस्परस्थिताम् parasparasthitām
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Instrumental परस्परस्थितया parasparasthitayā
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभिः parasparasthitābhiḥ
Dative परस्परस्थितायै parasparasthitāyai
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभ्यः parasparasthitābhyaḥ
Ablative परस्परस्थितायाः parasparasthitāyāḥ
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभ्यः parasparasthitābhyaḥ
Genitive परस्परस्थितायाः parasparasthitāyāḥ
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितानाम् parasparasthitānām
Locative परस्परस्थितायाम् parasparasthitāyām
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितासु parasparasthitāsu