Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परस्परस्थिता parasparasthitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परस्परस्थिता parasparasthitā
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Vocativo परस्परस्थिते parasparasthite
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Acusativo परस्परस्थिताम् parasparasthitām
परस्परस्थिते parasparasthite
परस्परस्थिताः parasparasthitāḥ
Instrumental परस्परस्थितया parasparasthitayā
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभिः parasparasthitābhiḥ
Dativo परस्परस्थितायै parasparasthitāyai
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभ्यः parasparasthitābhyaḥ
Ablativo परस्परस्थितायाः parasparasthitāyāḥ
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थिताभ्यः parasparasthitābhyaḥ
Genitivo परस्परस्थितायाः parasparasthitāyāḥ
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितानाम् parasparasthitānām
Locativo परस्परस्थितायाम् parasparasthitāyām
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितासु parasparasthitāsu