Sanskrit tools

Sanskrit declension


Declension of परस्पराक्रन्दिन् parasparākrandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्पराक्रन्दी parasparākrandī
परस्पराक्रन्दिनौ parasparākrandinau
परस्पराक्रन्दिनः parasparākrandinaḥ
Vocative परस्पराक्रन्दिन् parasparākrandin
परस्पराक्रन्दिनौ parasparākrandinau
परस्पराक्रन्दिनः parasparākrandinaḥ
Accusative परस्पराक्रन्दिनम् parasparākrandinam
परस्पराक्रन्दिनौ parasparākrandinau
परस्पराक्रन्दिनः parasparākrandinaḥ
Instrumental परस्पराक्रन्दिना parasparākrandinā
परस्पराक्रन्दिभ्याम् parasparākrandibhyām
परस्पराक्रन्दिभिः parasparākrandibhiḥ
Dative परस्पराक्रन्दिने parasparākrandine
परस्पराक्रन्दिभ्याम् parasparākrandibhyām
परस्पराक्रन्दिभ्यः parasparākrandibhyaḥ
Ablative परस्पराक्रन्दिनः parasparākrandinaḥ
परस्पराक्रन्दिभ्याम् parasparākrandibhyām
परस्पराक्रन्दिभ्यः parasparākrandibhyaḥ
Genitive परस्पराक्रन्दिनः parasparākrandinaḥ
परस्पराक्रन्दिनोः parasparākrandinoḥ
परस्पराक्रन्दिनाम् parasparākrandinām
Locative परस्पराक्रन्दिनि parasparākrandini
परस्पराक्रन्दिनोः parasparākrandinoḥ
परस्पराक्रन्दिषु parasparākrandiṣu