| Singular | Dual | Plural |
Nominativo |
परस्पराक्रन्दी
parasparākrandī
|
परस्पराक्रन्दिनौ
parasparākrandinau
|
परस्पराक्रन्दिनः
parasparākrandinaḥ
|
Vocativo |
परस्पराक्रन्दिन्
parasparākrandin
|
परस्पराक्रन्दिनौ
parasparākrandinau
|
परस्पराक्रन्दिनः
parasparākrandinaḥ
|
Acusativo |
परस्पराक्रन्दिनम्
parasparākrandinam
|
परस्पराक्रन्दिनौ
parasparākrandinau
|
परस्पराक्रन्दिनः
parasparākrandinaḥ
|
Instrumental |
परस्पराक्रन्दिना
parasparākrandinā
|
परस्पराक्रन्दिभ्याम्
parasparākrandibhyām
|
परस्पराक्रन्दिभिः
parasparākrandibhiḥ
|
Dativo |
परस्पराक्रन्दिने
parasparākrandine
|
परस्पराक्रन्दिभ्याम्
parasparākrandibhyām
|
परस्पराक्रन्दिभ्यः
parasparākrandibhyaḥ
|
Ablativo |
परस्पराक्रन्दिनः
parasparākrandinaḥ
|
परस्पराक्रन्दिभ्याम्
parasparākrandibhyām
|
परस्पराक्रन्दिभ्यः
parasparākrandibhyaḥ
|
Genitivo |
परस्पराक्रन्दिनः
parasparākrandinaḥ
|
परस्पराक्रन्दिनोः
parasparākrandinoḥ
|
परस्पराक्रन्दिनाम्
parasparākrandinām
|
Locativo |
परस्पराक्रन्दिनि
parasparākrandini
|
परस्पराक्रन्दिनोः
parasparākrandinoḥ
|
परस्पराक्रन्दिषु
parasparākrandiṣu
|