Sanskrit tools

Sanskrit declension


Declension of परस्पराक्रन्दिनी parasparākrandinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परस्पराक्रन्दिनी parasparākrandinī
परस्पराक्रन्दिन्यौ parasparākrandinyau
परस्पराक्रन्दिन्यः parasparākrandinyaḥ
Vocative परस्पराक्रन्दिनि parasparākrandini
परस्पराक्रन्दिन्यौ parasparākrandinyau
परस्पराक्रन्दिन्यः parasparākrandinyaḥ
Accusative परस्पराक्रन्दिनीम् parasparākrandinīm
परस्पराक्रन्दिन्यौ parasparākrandinyau
परस्पराक्रन्दिनीः parasparākrandinīḥ
Instrumental परस्पराक्रन्दिन्या parasparākrandinyā
परस्पराक्रन्दिनीभ्याम् parasparākrandinībhyām
परस्पराक्रन्दिनीभिः parasparākrandinībhiḥ
Dative परस्पराक्रन्दिन्यै parasparākrandinyai
परस्पराक्रन्दिनीभ्याम् parasparākrandinībhyām
परस्पराक्रन्दिनीभ्यः parasparākrandinībhyaḥ
Ablative परस्पराक्रन्दिन्याः parasparākrandinyāḥ
परस्पराक्रन्दिनीभ्याम् parasparākrandinībhyām
परस्पराक्रन्दिनीभ्यः parasparākrandinībhyaḥ
Genitive परस्पराक्रन्दिन्याः parasparākrandinyāḥ
परस्पराक्रन्दिन्योः parasparākrandinyoḥ
परस्पराक्रन्दिनीनाम् parasparākrandinīnām
Locative परस्पराक्रन्दिन्याम् parasparākrandinyām
परस्पराक्रन्दिन्योः parasparākrandinyoḥ
परस्पराक्रन्दिनीषु parasparākrandinīṣu