| Singular | Dual | Plural |
Nominative |
परस्पराक्रन्दिनी
parasparākrandinī
|
परस्पराक्रन्दिन्यौ
parasparākrandinyau
|
परस्पराक्रन्दिन्यः
parasparākrandinyaḥ
|
Vocative |
परस्पराक्रन्दिनि
parasparākrandini
|
परस्पराक्रन्दिन्यौ
parasparākrandinyau
|
परस्पराक्रन्दिन्यः
parasparākrandinyaḥ
|
Accusative |
परस्पराक्रन्दिनीम्
parasparākrandinīm
|
परस्पराक्रन्दिन्यौ
parasparākrandinyau
|
परस्पराक्रन्दिनीः
parasparākrandinīḥ
|
Instrumental |
परस्पराक्रन्दिन्या
parasparākrandinyā
|
परस्पराक्रन्दिनीभ्याम्
parasparākrandinībhyām
|
परस्पराक्रन्दिनीभिः
parasparākrandinībhiḥ
|
Dative |
परस्पराक्रन्दिन्यै
parasparākrandinyai
|
परस्पराक्रन्दिनीभ्याम्
parasparākrandinībhyām
|
परस्पराक्रन्दिनीभ्यः
parasparākrandinībhyaḥ
|
Ablative |
परस्पराक्रन्दिन्याः
parasparākrandinyāḥ
|
परस्पराक्रन्दिनीभ्याम्
parasparākrandinībhyām
|
परस्पराक्रन्दिनीभ्यः
parasparākrandinībhyaḥ
|
Genitive |
परस्पराक्रन्दिन्याः
parasparākrandinyāḥ
|
परस्पराक्रन्दिन्योः
parasparākrandinyoḥ
|
परस्पराक्रन्दिनीनाम्
parasparākrandinīnām
|
Locative |
परस्पराक्रन्दिन्याम्
parasparākrandinyām
|
परस्पराक्रन्दिन्योः
parasparākrandinyoḥ
|
परस्पराक्रन्दिनीषु
parasparākrandinīṣu
|