| Singular | Dual | Plural |
Nominative |
परस्परादी
parasparādī
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Vocative |
परस्परादिन्
parasparādin
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Accusative |
परस्परादिनम्
parasparādinam
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Instrumental |
परस्परादिना
parasparādinā
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभिः
parasparādibhiḥ
|
Dative |
परस्परादिने
parasparādine
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभ्यः
parasparādibhyaḥ
|
Ablative |
परस्परादिनः
parasparādinaḥ
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभ्यः
parasparādibhyaḥ
|
Genitive |
परस्परादिनः
parasparādinaḥ
|
परस्परादिनोः
parasparādinoḥ
|
परस्परादिनाम्
parasparādinām
|
Locative |
परस्परादिनि
parasparādini
|
परस्परादिनोः
parasparādinoḥ
|
परस्परादिषु
parasparādiṣu
|