Sanskrit tools

Sanskrit declension


Declension of परस्परादिन् parasparādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्परादी parasparādī
परस्परादिनौ parasparādinau
परस्परादिनः parasparādinaḥ
Vocative परस्परादिन् parasparādin
परस्परादिनौ parasparādinau
परस्परादिनः parasparādinaḥ
Accusative परस्परादिनम् parasparādinam
परस्परादिनौ parasparādinau
परस्परादिनः parasparādinaḥ
Instrumental परस्परादिना parasparādinā
परस्परादिभ्याम् parasparādibhyām
परस्परादिभिः parasparādibhiḥ
Dative परस्परादिने parasparādine
परस्परादिभ्याम् parasparādibhyām
परस्परादिभ्यः parasparādibhyaḥ
Ablative परस्परादिनः parasparādinaḥ
परस्परादिभ्याम् parasparādibhyām
परस्परादिभ्यः parasparādibhyaḥ
Genitive परस्परादिनः parasparādinaḥ
परस्परादिनोः parasparādinoḥ
परस्परादिनाम् parasparādinām
Locative परस्परादिनि parasparādini
परस्परादिनोः parasparādinoḥ
परस्परादिषु parasparādiṣu