| Singular | Dual | Plural |
Nominativo |
परस्परादी
parasparādī
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Vocativo |
परस्परादिन्
parasparādin
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Acusativo |
परस्परादिनम्
parasparādinam
|
परस्परादिनौ
parasparādinau
|
परस्परादिनः
parasparādinaḥ
|
Instrumental |
परस्परादिना
parasparādinā
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभिः
parasparādibhiḥ
|
Dativo |
परस्परादिने
parasparādine
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभ्यः
parasparādibhyaḥ
|
Ablativo |
परस्परादिनः
parasparādinaḥ
|
परस्परादिभ्याम्
parasparādibhyām
|
परस्परादिभ्यः
parasparādibhyaḥ
|
Genitivo |
परस्परादिनः
parasparādinaḥ
|
परस्परादिनोः
parasparādinoḥ
|
परस्परादिनाम्
parasparādinām
|
Locativo |
परस्परादिनि
parasparādini
|
परस्परादिनोः
parasparādinoḥ
|
परस्परादिषु
parasparādiṣu
|