Sanskrit tools

Sanskrit declension


Declension of परस्परादिनी parasparādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परस्परादिनी parasparādinī
परस्परादिन्यौ parasparādinyau
परस्परादिन्यः parasparādinyaḥ
Vocative परस्परादिनि parasparādini
परस्परादिन्यौ parasparādinyau
परस्परादिन्यः parasparādinyaḥ
Accusative परस्परादिनीम् parasparādinīm
परस्परादिन्यौ parasparādinyau
परस्परादिनीः parasparādinīḥ
Instrumental परस्परादिन्या parasparādinyā
परस्परादिनीभ्याम् parasparādinībhyām
परस्परादिनीभिः parasparādinībhiḥ
Dative परस्परादिन्यै parasparādinyai
परस्परादिनीभ्याम् parasparādinībhyām
परस्परादिनीभ्यः parasparādinībhyaḥ
Ablative परस्परादिन्याः parasparādinyāḥ
परस्परादिनीभ्याम् parasparādinībhyām
परस्परादिनीभ्यः parasparādinībhyaḥ
Genitive परस्परादिन्याः parasparādinyāḥ
परस्परादिन्योः parasparādinyoḥ
परस्परादिनीनाम् parasparādinīnām
Locative परस्परादिन्याम् parasparādinyām
परस्परादिन्योः parasparādinyoḥ
परस्परादिनीषु parasparādinīṣu