Singular | Dual | Plural | |
Nominative |
परस्परादि
parasparādi |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Vocative |
परस्परादि
parasparādi परस्परादिन् parasparādin |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Accusative |
परस्परादि
parasparādi |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Instrumental |
परस्परादिना
parasparādinā |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभिः
parasparādibhiḥ |
Dative |
परस्परादिने
parasparādine |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभ्यः
parasparādibhyaḥ |
Ablative |
परस्परादिनः
parasparādinaḥ |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभ्यः
parasparādibhyaḥ |
Genitive |
परस्परादिनः
parasparādinaḥ |
परस्परादिनोः
parasparādinoḥ |
परस्परादिनाम्
parasparādinām |
Locative |
परस्परादिनि
parasparādini |
परस्परादिनोः
parasparādinoḥ |
परस्परादिषु
parasparādiṣu |