Sanskrit tools

Sanskrit declension


Declension of परस्परादिन् parasparādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्परादि parasparādi
परस्परादिनी parasparādinī
परस्परादीनि parasparādīni
Vocative परस्परादि parasparādi
परस्परादिन् parasparādin
परस्परादिनी parasparādinī
परस्परादीनि parasparādīni
Accusative परस्परादि parasparādi
परस्परादिनी parasparādinī
परस्परादीनि parasparādīni
Instrumental परस्परादिना parasparādinā
परस्परादिभ्याम् parasparādibhyām
परस्परादिभिः parasparādibhiḥ
Dative परस्परादिने parasparādine
परस्परादिभ्याम् parasparādibhyām
परस्परादिभ्यः parasparādibhyaḥ
Ablative परस्परादिनः parasparādinaḥ
परस्परादिभ्याम् parasparādibhyām
परस्परादिभ्यः parasparādibhyaḥ
Genitive परस्परादिनः parasparādinaḥ
परस्परादिनोः parasparādinoḥ
परस्परादिनाम् parasparādinām
Locative परस्परादिनि parasparādini
परस्परादिनोः parasparādinoḥ
परस्परादिषु parasparādiṣu