Singular | Dual | Plural | |
Nominativo |
परस्परादि
parasparādi |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Vocativo |
परस्परादि
parasparādi परस्परादिन् parasparādin |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Acusativo |
परस्परादि
parasparādi |
परस्परादिनी
parasparādinī |
परस्परादीनि
parasparādīni |
Instrumental |
परस्परादिना
parasparādinā |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभिः
parasparādibhiḥ |
Dativo |
परस्परादिने
parasparādine |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभ्यः
parasparādibhyaḥ |
Ablativo |
परस्परादिनः
parasparādinaḥ |
परस्परादिभ्याम्
parasparādibhyām |
परस्परादिभ्यः
parasparādibhyaḥ |
Genitivo |
परस्परादिनः
parasparādinaḥ |
परस्परादिनोः
parasparādinoḥ |
परस्परादिनाम्
parasparādinām |
Locativo |
परस्परादिनि
parasparādini |
परस्परादिनोः
parasparādinoḥ |
परस्परादिषु
parasparādiṣu |