Sanskrit tools

Sanskrit declension


Declension of परस्मैपदिनी parasmaipadinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परस्मैपदिनी parasmaipadinī
परस्मैपदिन्यौ parasmaipadinyau
परस्मैपदिन्यः parasmaipadinyaḥ
Vocative परस्मैपदिनि parasmaipadini
परस्मैपदिन्यौ parasmaipadinyau
परस्मैपदिन्यः parasmaipadinyaḥ
Accusative परस्मैपदिनीम् parasmaipadinīm
परस्मैपदिन्यौ parasmaipadinyau
परस्मैपदिनीः parasmaipadinīḥ
Instrumental परस्मैपदिन्या parasmaipadinyā
परस्मैपदिनीभ्याम् parasmaipadinībhyām
परस्मैपदिनीभिः parasmaipadinībhiḥ
Dative परस्मैपदिन्यै parasmaipadinyai
परस्मैपदिनीभ्याम् parasmaipadinībhyām
परस्मैपदिनीभ्यः parasmaipadinībhyaḥ
Ablative परस्मैपदिन्याः parasmaipadinyāḥ
परस्मैपदिनीभ्याम् parasmaipadinībhyām
परस्मैपदिनीभ्यः parasmaipadinībhyaḥ
Genitive परस्मैपदिन्याः parasmaipadinyāḥ
परस्मैपदिन्योः parasmaipadinyoḥ
परस्मैपदिनीनाम् parasmaipadinīnām
Locative परस्मैपदिन्याम् parasmaipadinyām
परस्मैपदिन्योः parasmaipadinyoḥ
परस्मैपदिनीषु parasmaipadinīṣu