| Singular | Dual | Plural |
Nominative |
पराचिन्तामणिः
parācintāmaṇiḥ
|
पराचिन्तामणी
parācintāmaṇī
|
पराचिन्तामणयः
parācintāmaṇayaḥ
|
Vocative |
पराचिन्तामणे
parācintāmaṇe
|
पराचिन्तामणी
parācintāmaṇī
|
पराचिन्तामणयः
parācintāmaṇayaḥ
|
Accusative |
पराचिन्तामणिम्
parācintāmaṇim
|
पराचिन्तामणी
parācintāmaṇī
|
पराचिन्तामणीन्
parācintāmaṇīn
|
Instrumental |
पराचिन्तामणिना
parācintāmaṇinā
|
पराचिन्तामणिभ्याम्
parācintāmaṇibhyām
|
पराचिन्तामणिभिः
parācintāmaṇibhiḥ
|
Dative |
पराचिन्तामणये
parācintāmaṇaye
|
पराचिन्तामणिभ्याम्
parācintāmaṇibhyām
|
पराचिन्तामणिभ्यः
parācintāmaṇibhyaḥ
|
Ablative |
पराचिन्तामणेः
parācintāmaṇeḥ
|
पराचिन्तामणिभ्याम्
parācintāmaṇibhyām
|
पराचिन्तामणिभ्यः
parācintāmaṇibhyaḥ
|
Genitive |
पराचिन्तामणेः
parācintāmaṇeḥ
|
पराचिन्तामण्योः
parācintāmaṇyoḥ
|
पराचिन्तामणीनाम्
parācintāmaṇīnām
|
Locative |
पराचिन्तामणौ
parācintāmaṇau
|
पराचिन्तामण्योः
parācintāmaṇyoḥ
|
पराचिन्तामणिषु
parācintāmaṇiṣu
|