Sanskrit tools

Sanskrit declension


Declension of पराचिन्तामणि parācintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराचिन्तामणिः parācintāmaṇiḥ
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणयः parācintāmaṇayaḥ
Vocative पराचिन्तामणे parācintāmaṇe
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणयः parācintāmaṇayaḥ
Accusative पराचिन्तामणिम् parācintāmaṇim
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणीन् parācintāmaṇīn
Instrumental पराचिन्तामणिना parācintāmaṇinā
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभिः parācintāmaṇibhiḥ
Dative पराचिन्तामणये parācintāmaṇaye
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभ्यः parācintāmaṇibhyaḥ
Ablative पराचिन्तामणेः parācintāmaṇeḥ
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभ्यः parācintāmaṇibhyaḥ
Genitive पराचिन्तामणेः parācintāmaṇeḥ
पराचिन्तामण्योः parācintāmaṇyoḥ
पराचिन्तामणीनाम् parācintāmaṇīnām
Locative पराचिन्तामणौ parācintāmaṇau
पराचिन्तामण्योः parācintāmaṇyoḥ
पराचिन्तामणिषु parācintāmaṇiṣu