Herramientas de sánscrito

Declinación del sánscrito


Declinación de पराचिन्तामणि parācintāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पराचिन्तामणिः parācintāmaṇiḥ
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणयः parācintāmaṇayaḥ
Vocativo पराचिन्तामणे parācintāmaṇe
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणयः parācintāmaṇayaḥ
Acusativo पराचिन्तामणिम् parācintāmaṇim
पराचिन्तामणी parācintāmaṇī
पराचिन्तामणीन् parācintāmaṇīn
Instrumental पराचिन्तामणिना parācintāmaṇinā
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभिः parācintāmaṇibhiḥ
Dativo पराचिन्तामणये parācintāmaṇaye
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभ्यः parācintāmaṇibhyaḥ
Ablativo पराचिन्तामणेः parācintāmaṇeḥ
पराचिन्तामणिभ्याम् parācintāmaṇibhyām
पराचिन्तामणिभ्यः parācintāmaṇibhyaḥ
Genitivo पराचिन्तामणेः parācintāmaṇeḥ
पराचिन्तामण्योः parācintāmaṇyoḥ
पराचिन्तामणीनाम् parācintāmaṇīnām
Locativo पराचिन्तामणौ parācintāmaṇau
पराचिन्तामण्योः parācintāmaṇyoḥ
पराचिन्तामणिषु parācintāmaṇiṣu