Singular | Dual | Plural | |
Nominative |
परापूः
parāpūḥ |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Vocative |
परापूः
parāpūḥ |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Accusative |
परापुरम्
parāpuram |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Instrumental |
परापुरा
parāpurā |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भिः
parāpūrbhiḥ |
Dative |
परापुरे
parāpure |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भ्यः
parāpūrbhyaḥ |
Ablative |
परापुरः
parāpuraḥ |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भ्यः
parāpūrbhyaḥ |
Genitive |
परापुरः
parāpuraḥ |
परापुरोः
parāpuroḥ |
परापुराम्
parāpurām |
Locative |
परापुरि
parāpuri |
परापुरोः
parāpuroḥ |
परापूर्षु
parāpūrṣu |