Singular | Dual | Plural | |
Nominativo |
परापूः
parāpūḥ |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Vocativo |
परापूः
parāpūḥ |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Acusativo |
परापुरम्
parāpuram |
परापुरौ
parāpurau |
परापुरः
parāpuraḥ |
Instrumental |
परापुरा
parāpurā |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भिः
parāpūrbhiḥ |
Dativo |
परापुरे
parāpure |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भ्यः
parāpūrbhyaḥ |
Ablativo |
परापुरः
parāpuraḥ |
परापूर्भ्याम्
parāpūrbhyām |
परापूर्भ्यः
parāpūrbhyaḥ |
Genitivo |
परापुरः
parāpuraḥ |
परापुरोः
parāpuroḥ |
परापुराम्
parāpurām |
Locativo |
परापुरि
parāpuri |
परापुरोः
parāpuroḥ |
परापूर्षु
parāpūrṣu |