Singular | Dual | Plural | |
Nominative |
परापूजा
parāpūjā |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Vocative |
परापूजे
parāpūje |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Accusative |
परापूजाम्
parāpūjām |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Instrumental |
परापूजया
parāpūjayā |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभिः
parāpūjābhiḥ |
Dative |
परापूजायै
parāpūjāyai |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभ्यः
parāpūjābhyaḥ |
Ablative |
परापूजायाः
parāpūjāyāḥ |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभ्यः
parāpūjābhyaḥ |
Genitive |
परापूजायाः
parāpūjāyāḥ |
परापूजयोः
parāpūjayoḥ |
परापूजानाम्
parāpūjānām |
Locative |
परापूजायाम्
parāpūjāyām |
परापूजयोः
parāpūjayoḥ |
परापूजासु
parāpūjāsu |