Singular | Dual | Plural | |
Nominativo |
परापूजा
parāpūjā |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Vocativo |
परापूजे
parāpūje |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Acusativo |
परापूजाम्
parāpūjām |
परापूजे
parāpūje |
परापूजाः
parāpūjāḥ |
Instrumental |
परापूजया
parāpūjayā |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभिः
parāpūjābhiḥ |
Dativo |
परापूजायै
parāpūjāyai |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभ्यः
parāpūjābhyaḥ |
Ablativo |
परापूजायाः
parāpūjāyāḥ |
परापूजाभ्याम्
parāpūjābhyām |
परापूजाभ्यः
parāpūjābhyaḥ |
Genitivo |
परापूजायाः
parāpūjāyāḥ |
परापूजयोः
parāpūjayoḥ |
परापूजानाम्
parāpūjānām |
Locativo |
परापूजायाम्
parāpūjāyām |
परापूजयोः
parāpūjayoḥ |
परापूजासु
parāpūjāsu |