| Singular | Dual | Plural |
Nominative |
परावेदी
parāvedī
|
परावेद्यौ
parāvedyau
|
परावेद्यः
parāvedyaḥ
|
Vocative |
परावेदि
parāvedi
|
परावेद्यौ
parāvedyau
|
परावेद्यः
parāvedyaḥ
|
Accusative |
परावेदीम्
parāvedīm
|
परावेद्यौ
parāvedyau
|
परावेदीः
parāvedīḥ
|
Instrumental |
परावेद्या
parāvedyā
|
परावेदीभ्याम्
parāvedībhyām
|
परावेदीभिः
parāvedībhiḥ
|
Dative |
परावेद्यै
parāvedyai
|
परावेदीभ्याम्
parāvedībhyām
|
परावेदीभ्यः
parāvedībhyaḥ
|
Ablative |
परावेद्याः
parāvedyāḥ
|
परावेदीभ्याम्
parāvedībhyām
|
परावेदीभ्यः
parāvedībhyaḥ
|
Genitive |
परावेद्याः
parāvedyāḥ
|
परावेद्योः
parāvedyoḥ
|
परावेदीनाम्
parāvedīnām
|
Locative |
परावेद्याम्
parāvedyām
|
परावेद्योः
parāvedyoḥ
|
परावेदीषु
parāvedīṣu
|