Sanskrit tools

Sanskrit declension


Declension of परात्पर parātpara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परात्परः parātparaḥ
परात्परौ parātparau
परात्पराः parātparāḥ
Vocative परात्पर parātpara
परात्परौ parātparau
परात्पराः parātparāḥ
Accusative परात्परम् parātparam
परात्परौ parātparau
परात्परान् parātparān
Instrumental परात्परेण parātpareṇa
परात्पराभ्याम् parātparābhyām
परात्परैः parātparaiḥ
Dative परात्पराय parātparāya
परात्पराभ्याम् parātparābhyām
परात्परेभ्यः parātparebhyaḥ
Ablative परात्परात् parātparāt
परात्पराभ्याम् parātparābhyām
परात्परेभ्यः parātparebhyaḥ
Genitive परात्परस्य parātparasya
परात्परयोः parātparayoḥ
परात्पराणाम् parātparāṇām
Locative परात्परे parātpare
परात्परयोः parātparayoḥ
परात्परेषु parātpareṣu