| Singular | Dual | Plural |
Nominativo |
परात्परः
parātparaḥ
|
परात्परौ
parātparau
|
परात्पराः
parātparāḥ
|
Vocativo |
परात्पर
parātpara
|
परात्परौ
parātparau
|
परात्पराः
parātparāḥ
|
Acusativo |
परात्परम्
parātparam
|
परात्परौ
parātparau
|
परात्परान्
parātparān
|
Instrumental |
परात्परेण
parātpareṇa
|
परात्पराभ्याम्
parātparābhyām
|
परात्परैः
parātparaiḥ
|
Dativo |
परात्पराय
parātparāya
|
परात्पराभ्याम्
parātparābhyām
|
परात्परेभ्यः
parātparebhyaḥ
|
Ablativo |
परात्परात्
parātparāt
|
परात्पराभ्याम्
parātparābhyām
|
परात्परेभ्यः
parātparebhyaḥ
|
Genitivo |
परात्परस्य
parātparasya
|
परात्परयोः
parātparayoḥ
|
परात्पराणाम्
parātparāṇām
|
Locativo |
परात्परे
parātpare
|
परात्परयोः
parātparayoḥ
|
परात्परेषु
parātpareṣu
|