Sanskrit tools

Sanskrit declension


Declension of परात्परा parātparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परात्परा parātparā
परात्परे parātpare
परात्पराः parātparāḥ
Vocative परात्परे parātpare
परात्परे parātpare
परात्पराः parātparāḥ
Accusative परात्पराम् parātparām
परात्परे parātpare
परात्पराः parātparāḥ
Instrumental परात्परया parātparayā
परात्पराभ्याम् parātparābhyām
परात्पराभिः parātparābhiḥ
Dative परात्परायै parātparāyai
परात्पराभ्याम् parātparābhyām
परात्पराभ्यः parātparābhyaḥ
Ablative परात्परायाः parātparāyāḥ
परात्पराभ्याम् parātparābhyām
परात्पराभ्यः parātparābhyaḥ
Genitive परात्परायाः parātparāyāḥ
परात्परयोः parātparayoḥ
परात्पराणाम् parātparāṇām
Locative परात्परायाम् parātparāyām
परात्परयोः parātparayoḥ
परात्परासु parātparāsu