| Singular | Dual | Plural |
Nominativo |
परात्परा
parātparā
|
परात्परे
parātpare
|
परात्पराः
parātparāḥ
|
Vocativo |
परात्परे
parātpare
|
परात्परे
parātpare
|
परात्पराः
parātparāḥ
|
Acusativo |
परात्पराम्
parātparām
|
परात्परे
parātpare
|
परात्पराः
parātparāḥ
|
Instrumental |
परात्परया
parātparayā
|
परात्पराभ्याम्
parātparābhyām
|
परात्पराभिः
parātparābhiḥ
|
Dativo |
परात्परायै
parātparāyai
|
परात्पराभ्याम्
parātparābhyām
|
परात्पराभ्यः
parātparābhyaḥ
|
Ablativo |
परात्परायाः
parātparāyāḥ
|
परात्पराभ्याम्
parātparābhyām
|
परात्पराभ्यः
parātparābhyaḥ
|
Genitivo |
परात्परायाः
parātparāyāḥ
|
परात्परयोः
parātparayoḥ
|
परात्पराणाम्
parātparāṇām
|
Locativo |
परात्परायाम्
parātparāyām
|
परात्परयोः
parātparayoḥ
|
परात्परासु
parātparāsu
|