Sanskrit tools

Sanskrit declension


Declension of परात्प्रिय parātpriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परात्प्रियः parātpriyaḥ
परात्प्रियौ parātpriyau
परात्प्रियाः parātpriyāḥ
Vocative परात्प्रिय parātpriya
परात्प्रियौ parātpriyau
परात्प्रियाः parātpriyāḥ
Accusative परात्प्रियम् parātpriyam
परात्प्रियौ parātpriyau
परात्प्रियान् parātpriyān
Instrumental परात्प्रियेण parātpriyeṇa
परात्प्रियाभ्याम् parātpriyābhyām
परात्प्रियैः parātpriyaiḥ
Dative परात्प्रियाय parātpriyāya
परात्प्रियाभ्याम् parātpriyābhyām
परात्प्रियेभ्यः parātpriyebhyaḥ
Ablative परात्प्रियात् parātpriyāt
परात्प्रियाभ्याम् parātpriyābhyām
परात्प्रियेभ्यः parātpriyebhyaḥ
Genitive परात्प्रियस्य parātpriyasya
परात्प्रिययोः parātpriyayoḥ
परात्प्रियाणाम् parātpriyāṇām
Locative परात्प्रिये parātpriye
परात्प्रिययोः parātpriyayoḥ
परात्प्रियेषु parātpriyeṣu