| Singular | Dual | Plural |
Nominativo |
परात्प्रियः
parātpriyaḥ
|
परात्प्रियौ
parātpriyau
|
परात्प्रियाः
parātpriyāḥ
|
Vocativo |
परात्प्रिय
parātpriya
|
परात्प्रियौ
parātpriyau
|
परात्प्रियाः
parātpriyāḥ
|
Acusativo |
परात्प्रियम्
parātpriyam
|
परात्प्रियौ
parātpriyau
|
परात्प्रियान्
parātpriyān
|
Instrumental |
परात्प्रियेण
parātpriyeṇa
|
परात्प्रियाभ्याम्
parātpriyābhyām
|
परात्प्रियैः
parātpriyaiḥ
|
Dativo |
परात्प्रियाय
parātpriyāya
|
परात्प्रियाभ्याम्
parātpriyābhyām
|
परात्प्रियेभ्यः
parātpriyebhyaḥ
|
Ablativo |
परात्प्रियात्
parātpriyāt
|
परात्प्रियाभ्याम्
parātpriyābhyām
|
परात्प्रियेभ्यः
parātpriyebhyaḥ
|
Genitivo |
परात्प्रियस्य
parātpriyasya
|
परात्प्रिययोः
parātpriyayoḥ
|
परात्प्रियाणाम्
parātpriyāṇām
|
Locativo |
परात्प्रिये
parātpriye
|
परात्प्रिययोः
parātpriyayoḥ
|
परात्प्रियेषु
parātpriyeṣu
|