Sanskrit tools

Sanskrit declension


Declension of अपध्वस्त apadhvasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वस्तम् apadhvastam
अपध्वस्ते apadhvaste
अपध्वस्तानि apadhvastāni
Vocative अपध्वस्त apadhvasta
अपध्वस्ते apadhvaste
अपध्वस्तानि apadhvastāni
Accusative अपध्वस्तम् apadhvastam
अपध्वस्ते apadhvaste
अपध्वस्तानि apadhvastāni
Instrumental अपध्वस्तेन apadhvastena
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्तैः apadhvastaiḥ
Dative अपध्वस्ताय apadhvastāya
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्तेभ्यः apadhvastebhyaḥ
Ablative अपध्वस्तात् apadhvastāt
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्तेभ्यः apadhvastebhyaḥ
Genitive अपध्वस्तस्य apadhvastasya
अपध्वस्तयोः apadhvastayoḥ
अपध्वस्तानाम् apadhvastānām
Locative अपध्वस्ते apadhvaste
अपध्वस्तयोः apadhvastayoḥ
अपध्वस्तेषु apadhvasteṣu