| Singular | Dual | Plural |
Nominativo |
अपध्वस्तम्
apadhvastam
|
अपध्वस्ते
apadhvaste
|
अपध्वस्तानि
apadhvastāni
|
Vocativo |
अपध्वस्त
apadhvasta
|
अपध्वस्ते
apadhvaste
|
अपध्वस्तानि
apadhvastāni
|
Acusativo |
अपध्वस्तम्
apadhvastam
|
अपध्वस्ते
apadhvaste
|
अपध्वस्तानि
apadhvastāni
|
Instrumental |
अपध्वस्तेन
apadhvastena
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तैः
apadhvastaiḥ
|
Dativo |
अपध्वस्ताय
apadhvastāya
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तेभ्यः
apadhvastebhyaḥ
|
Ablativo |
अपध्वस्तात्
apadhvastāt
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तेभ्यः
apadhvastebhyaḥ
|
Genitivo |
अपध्वस्तस्य
apadhvastasya
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तानाम्
apadhvastānām
|
Locativo |
अपध्वस्ते
apadhvaste
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तेषु
apadhvasteṣu
|