Sanskrit tools

Sanskrit declension


Declension of परोक्षकामा parokṣakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षकामा parokṣakāmā
परोक्षकामे parokṣakāme
परोक्षकामाः parokṣakāmāḥ
Vocative परोक्षकामे parokṣakāme
परोक्षकामे parokṣakāme
परोक्षकामाः parokṣakāmāḥ
Accusative परोक्षकामाम् parokṣakāmām
परोक्षकामे parokṣakāme
परोक्षकामाः parokṣakāmāḥ
Instrumental परोक्षकामया parokṣakāmayā
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामाभिः parokṣakāmābhiḥ
Dative परोक्षकामायै parokṣakāmāyai
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामाभ्यः parokṣakāmābhyaḥ
Ablative परोक्षकामायाः parokṣakāmāyāḥ
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामाभ्यः parokṣakāmābhyaḥ
Genitive परोक्षकामायाः parokṣakāmāyāḥ
परोक्षकामयोः parokṣakāmayoḥ
परोक्षकामाणाम् parokṣakāmāṇām
Locative परोक्षकामायाम् parokṣakāmāyām
परोक्षकामयोः parokṣakāmayoḥ
परोक्षकामासु parokṣakāmāsu