| Singular | Dual | Plural |
Nominative |
परोक्षकामा
parokṣakāmā
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Vocative |
परोक्षकामे
parokṣakāme
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Accusative |
परोक्षकामाम्
parokṣakāmām
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Instrumental |
परोक्षकामया
parokṣakāmayā
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभिः
parokṣakāmābhiḥ
|
Dative |
परोक्षकामायै
parokṣakāmāyai
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभ्यः
parokṣakāmābhyaḥ
|
Ablative |
परोक्षकामायाः
parokṣakāmāyāḥ
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभ्यः
parokṣakāmābhyaḥ
|
Genitive |
परोक्षकामायाः
parokṣakāmāyāḥ
|
परोक्षकामयोः
parokṣakāmayoḥ
|
परोक्षकामाणाम्
parokṣakāmāṇām
|
Locative |
परोक्षकामायाम्
parokṣakāmāyām
|
परोक्षकामयोः
parokṣakāmayoḥ
|
परोक्षकामासु
parokṣakāmāsu
|