| Singular | Dual | Plural |
Nominativo |
परोक्षकामा
parokṣakāmā
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Vocativo |
परोक्षकामे
parokṣakāme
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Acusativo |
परोक्षकामाम्
parokṣakāmām
|
परोक्षकामे
parokṣakāme
|
परोक्षकामाः
parokṣakāmāḥ
|
Instrumental |
परोक्षकामया
parokṣakāmayā
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभिः
parokṣakāmābhiḥ
|
Dativo |
परोक्षकामायै
parokṣakāmāyai
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभ्यः
parokṣakāmābhyaḥ
|
Ablativo |
परोक्षकामायाः
parokṣakāmāyāḥ
|
परोक्षकामाभ्याम्
parokṣakāmābhyām
|
परोक्षकामाभ्यः
parokṣakāmābhyaḥ
|
Genitivo |
परोक्षकामायाः
parokṣakāmāyāḥ
|
परोक्षकामयोः
parokṣakāmayoḥ
|
परोक्षकामाणाम्
parokṣakāmāṇām
|
Locativo |
परोक्षकामायाम्
parokṣakāmāyām
|
परोक्षकामयोः
parokṣakāmayoḥ
|
परोक्षकामासु
parokṣakāmāsu
|