Sanskrit tools

Sanskrit declension


Declension of अपध्वान्त apadhvānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वान्तः apadhvāntaḥ
अपध्वान्तौ apadhvāntau
अपध्वान्ताः apadhvāntāḥ
Vocative अपध्वान्त apadhvānta
अपध्वान्तौ apadhvāntau
अपध्वान्ताः apadhvāntāḥ
Accusative अपध्वान्तम् apadhvāntam
अपध्वान्तौ apadhvāntau
अपध्वान्तान् apadhvāntān
Instrumental अपध्वान्तेन apadhvāntena
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्तैः apadhvāntaiḥ
Dative अपध्वान्ताय apadhvāntāya
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्तेभ्यः apadhvāntebhyaḥ
Ablative अपध्वान्तात् apadhvāntāt
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्तेभ्यः apadhvāntebhyaḥ
Genitive अपध्वान्तस्य apadhvāntasya
अपध्वान्तयोः apadhvāntayoḥ
अपध्वान्तानाम् apadhvāntānām
Locative अपध्वान्ते apadhvānte
अपध्वान्तयोः apadhvāntayoḥ
अपध्वान्तेषु apadhvānteṣu