| Singular | Dual | Plural |
Nominative |
अपध्वान्तः
apadhvāntaḥ
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्ताः
apadhvāntāḥ
|
Vocative |
अपध्वान्त
apadhvānta
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्ताः
apadhvāntāḥ
|
Accusative |
अपध्वान्तम्
apadhvāntam
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्तान्
apadhvāntān
|
Instrumental |
अपध्वान्तेन
apadhvāntena
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तैः
apadhvāntaiḥ
|
Dative |
अपध्वान्ताय
apadhvāntāya
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तेभ्यः
apadhvāntebhyaḥ
|
Ablative |
अपध्वान्तात्
apadhvāntāt
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तेभ्यः
apadhvāntebhyaḥ
|
Genitive |
अपध्वान्तस्य
apadhvāntasya
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तानाम्
apadhvāntānām
|
Locative |
अपध्वान्ते
apadhvānte
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तेषु
apadhvānteṣu
|