| Singular | Dual | Plural |
Nominativo |
अपध्वान्तः
apadhvāntaḥ
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्ताः
apadhvāntāḥ
|
Vocativo |
अपध्वान्त
apadhvānta
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्ताः
apadhvāntāḥ
|
Acusativo |
अपध्वान्तम्
apadhvāntam
|
अपध्वान्तौ
apadhvāntau
|
अपध्वान्तान्
apadhvāntān
|
Instrumental |
अपध्वान्तेन
apadhvāntena
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तैः
apadhvāntaiḥ
|
Dativo |
अपध्वान्ताय
apadhvāntāya
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तेभ्यः
apadhvāntebhyaḥ
|
Ablativo |
अपध्वान्तात्
apadhvāntāt
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्तेभ्यः
apadhvāntebhyaḥ
|
Genitivo |
अपध्वान्तस्य
apadhvāntasya
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तानाम्
apadhvāntānām
|
Locativo |
अपध्वान्ते
apadhvānte
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तेषु
apadhvānteṣu
|