Sanskrit tools

Sanskrit declension


Declension of परोक्षबुद्धि parokṣabuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षबुद्धिः parokṣabuddhiḥ
परोक्षबुद्धी parokṣabuddhī
परोक्षबुद्धयः parokṣabuddhayaḥ
Vocative परोक्षबुद्धे parokṣabuddhe
परोक्षबुद्धी parokṣabuddhī
परोक्षबुद्धयः parokṣabuddhayaḥ
Accusative परोक्षबुद्धिम् parokṣabuddhim
परोक्षबुद्धी parokṣabuddhī
परोक्षबुद्धीः parokṣabuddhīḥ
Instrumental परोक्षबुद्ध्या parokṣabuddhyā
परोक्षबुद्धिभ्याम् parokṣabuddhibhyām
परोक्षबुद्धिभिः parokṣabuddhibhiḥ
Dative परोक्षबुद्धये parokṣabuddhaye
परोक्षबुद्ध्यै parokṣabuddhyai
परोक्षबुद्धिभ्याम् parokṣabuddhibhyām
परोक्षबुद्धिभ्यः parokṣabuddhibhyaḥ
Ablative परोक्षबुद्धेः parokṣabuddheḥ
परोक्षबुद्ध्याः parokṣabuddhyāḥ
परोक्षबुद्धिभ्याम् parokṣabuddhibhyām
परोक्षबुद्धिभ्यः parokṣabuddhibhyaḥ
Genitive परोक्षबुद्धेः parokṣabuddheḥ
परोक्षबुद्ध्याः parokṣabuddhyāḥ
परोक्षबुद्ध्योः parokṣabuddhyoḥ
परोक्षबुद्धीनाम् parokṣabuddhīnām
Locative परोक्षबुद्धौ parokṣabuddhau
परोक्षबुद्ध्याम् parokṣabuddhyām
परोक्षबुद्ध्योः parokṣabuddhyoḥ
परोक्षबुद्धिषु parokṣabuddhiṣu