Singular | Dual | Plural | |
Nominative |
परोक्षबुद्धिः
parokṣabuddhiḥ |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धयः
parokṣabuddhayaḥ |
Vocative |
परोक्षबुद्धे
parokṣabuddhe |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धयः
parokṣabuddhayaḥ |
Accusative |
परोक्षबुद्धिम्
parokṣabuddhim |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धीः
parokṣabuddhīḥ |
Instrumental |
परोक्षबुद्ध्या
parokṣabuddhyā |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभिः
parokṣabuddhibhiḥ |
Dative |
परोक्षबुद्धये
parokṣabuddhaye परोक्षबुद्ध्यै parokṣabuddhyai |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ |
Ablative |
परोक्षबुद्धेः
parokṣabuddheḥ परोक्षबुद्ध्याः parokṣabuddhyāḥ |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ |
Genitive |
परोक्षबुद्धेः
parokṣabuddheḥ परोक्षबुद्ध्याः parokṣabuddhyāḥ |
परोक्षबुद्ध्योः
parokṣabuddhyoḥ |
परोक्षबुद्धीनाम्
parokṣabuddhīnām |
Locative |
परोक्षबुद्धौ
parokṣabuddhau परोक्षबुद्ध्याम् parokṣabuddhyām |
परोक्षबुद्ध्योः
parokṣabuddhyoḥ |
परोक्षबुद्धिषु
parokṣabuddhiṣu |