Singular | Dual | Plural | |
Nominativo |
परोक्षबुद्धिः
parokṣabuddhiḥ |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धयः
parokṣabuddhayaḥ |
Vocativo |
परोक्षबुद्धे
parokṣabuddhe |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धयः
parokṣabuddhayaḥ |
Acusativo |
परोक्षबुद्धिम्
parokṣabuddhim |
परोक्षबुद्धी
parokṣabuddhī |
परोक्षबुद्धीः
parokṣabuddhīḥ |
Instrumental |
परोक्षबुद्ध्या
parokṣabuddhyā |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभिः
parokṣabuddhibhiḥ |
Dativo |
परोक्षबुद्धये
parokṣabuddhaye परोक्षबुद्ध्यै parokṣabuddhyai |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ |
Ablativo |
परोक्षबुद्धेः
parokṣabuddheḥ परोक्षबुद्ध्याः parokṣabuddhyāḥ |
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām |
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ |
Genitivo |
परोक्षबुद्धेः
parokṣabuddheḥ परोक्षबुद्ध्याः parokṣabuddhyāḥ |
परोक्षबुद्ध्योः
parokṣabuddhyoḥ |
परोक्षबुद्धीनाम्
parokṣabuddhīnām |
Locativo |
परोक्षबुद्धौ
parokṣabuddhau परोक्षबुद्ध्याम् parokṣabuddhyām |
परोक्षबुद्ध्योः
parokṣabuddhyoḥ |
परोक्षबुद्धिषु
parokṣabuddhiṣu |