Sanskrit tools

Sanskrit declension


Declension of अपध्वान्ता apadhvāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वान्ता apadhvāntā
अपध्वान्ते apadhvānte
अपध्वान्ताः apadhvāntāḥ
Vocative अपध्वान्ते apadhvānte
अपध्वान्ते apadhvānte
अपध्वान्ताः apadhvāntāḥ
Accusative अपध्वान्ताम् apadhvāntām
अपध्वान्ते apadhvānte
अपध्वान्ताः apadhvāntāḥ
Instrumental अपध्वान्तया apadhvāntayā
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्ताभिः apadhvāntābhiḥ
Dative अपध्वान्तायै apadhvāntāyai
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्ताभ्यः apadhvāntābhyaḥ
Ablative अपध्वान्तायाः apadhvāntāyāḥ
अपध्वान्ताभ्याम् apadhvāntābhyām
अपध्वान्ताभ्यः apadhvāntābhyaḥ
Genitive अपध्वान्तायाः apadhvāntāyāḥ
अपध्वान्तयोः apadhvāntayoḥ
अपध्वान्तानाम् apadhvāntānām
Locative अपध्वान्तायाम् apadhvāntāyām
अपध्वान्तयोः apadhvāntayoḥ
अपध्वान्तासु apadhvāntāsu