| Singular | Dual | Plural |
Nominativo |
अपध्वान्ता
apadhvāntā
|
अपध्वान्ते
apadhvānte
|
अपध्वान्ताः
apadhvāntāḥ
|
Vocativo |
अपध्वान्ते
apadhvānte
|
अपध्वान्ते
apadhvānte
|
अपध्वान्ताः
apadhvāntāḥ
|
Acusativo |
अपध्वान्ताम्
apadhvāntām
|
अपध्वान्ते
apadhvānte
|
अपध्वान्ताः
apadhvāntāḥ
|
Instrumental |
अपध्वान्तया
apadhvāntayā
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्ताभिः
apadhvāntābhiḥ
|
Dativo |
अपध्वान्तायै
apadhvāntāyai
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्ताभ्यः
apadhvāntābhyaḥ
|
Ablativo |
अपध्वान्तायाः
apadhvāntāyāḥ
|
अपध्वान्ताभ्याम्
apadhvāntābhyām
|
अपध्वान्ताभ्यः
apadhvāntābhyaḥ
|
Genitivo |
अपध्वान्तायाः
apadhvāntāyāḥ
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तानाम्
apadhvāntānām
|
Locativo |
अपध्वान्तायाम्
apadhvāntāyām
|
अपध्वान्तयोः
apadhvāntayoḥ
|
अपध्वान्तासु
apadhvāntāsu
|