Sanskrit tools

Sanskrit declension


Declension of परोक्षार्था parokṣārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षार्था parokṣārthā
परोक्षार्थे parokṣārthe
परोक्षार्थाः parokṣārthāḥ
Vocative परोक्षार्थे parokṣārthe
परोक्षार्थे parokṣārthe
परोक्षार्थाः parokṣārthāḥ
Accusative परोक्षार्थाम् parokṣārthām
परोक्षार्थे parokṣārthe
परोक्षार्थाः parokṣārthāḥ
Instrumental परोक्षार्थया parokṣārthayā
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थाभिः parokṣārthābhiḥ
Dative परोक्षार्थायै parokṣārthāyai
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थाभ्यः parokṣārthābhyaḥ
Ablative परोक्षार्थायाः parokṣārthāyāḥ
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थाभ्यः parokṣārthābhyaḥ
Genitive परोक्षार्थायाः parokṣārthāyāḥ
परोक्षार्थयोः parokṣārthayoḥ
परोक्षार्थानाम् parokṣārthānām
Locative परोक्षार्थायाम् parokṣārthāyām
परोक्षार्थयोः parokṣārthayoḥ
परोक्षार्थासु parokṣārthāsu